• आत्मसाक्षात्काराय अर्हता
    Feb 18 2025

    आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार्थं प्रेषयति । वर्षत्रयानन्तरं सः साधकः परीक्षायाम् उत्तीर्णतां प्राप्य आत्मसाक्षात्काराय अपेक्षितां योग्यतां निरूपयति । तदनन्तरं सः महात्मा साधकं ब्रह्मस्वरूपादिकं बोधयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    This story shows that self-realization requires certain qualities. A seeker wants to achieve it and asks a sage for guidance. Every year, the sage tests him and sends him for meditation. After three years, the seeker passes the tests and proves his worthiness. The sage then teaches him about the true self and Parabrahman.

    Show more Show less
    4 mins
  • अहो गतिः कष्टदेयम् !
    Feb 17 2025

    कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । कार्यसमाप्तेः अनन्तरं राज्ञी तान् अहूय वदति – ‘स्वशक्त्यनुगुणं किमपि कृत्वा जीवन्तु भवन्तः' इति । चत्वारः अपि लज्जया शिरः‌ अवनमय्य ग्रामं प्रति गतवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A storyteller father passed away, leaving his four uneducated sons. The king arranged for them to narrate a story, but upon seeing the royal court, the brothers lost their courage and spoke only one sentence each. The wise queen defended them by explaining their words. Afterward, she advised them, ‘Live according to your abilities". Embarrassed, the brothers returned to their village.

    Show more Show less
    5 mins
  • अनुल्लङ्घयाः न्यायनियमाः
    Feb 16 2025

    कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते' इति अवदत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, a young prince ordered the judge to release his companion from imprisonment. After several arguments in the court, the prince was punished by the court with a one-day imprisonment for showing disrespect, disrupting the proceedings, and displaying arrogance. The king then said, 'In a kingdom where fearless and impartial judges exist, the people live in happiness. No one can violate the laws of justice'.

    Show more Show less
    4 mins
  • मैत्र्याः सीमा
    Feb 15 2025

    पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः‌ एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्यपि सः राजा चटकायाः अपराधं क्षान्तवान् तथापि परस्परविरोधः यत्र स्यात् तत्र वासः अनुचितः इति मत्वा चटका देशान्तरं गन्तुम् इष्टवती ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    King Devadatta, who understood bird language, would converse with a sparrow in his palace garden. One day, the prince killed the sparrow's chick in anger. In revenge, the sparrow caused the prince to lose his eyesight. Although the king forgave the sparrow, the sparrow felt it was inappropriate to live in a place of mutual conflict and decided it was best for her to leave the kingdom.

    Show more Show less
    4 mins
  • भवेत् को मुक्तिदायकः ?
    Feb 14 2025

    बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् । सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयोगेण प्रतिपादयति । लज्जितः खिन्नः सः पण्डितः आत्मानं बन्धमुक्तं कर्तुं साधनां प्रारभत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    For many years, a scholar would narrate teachings to the king for an entire hour each day. However, the king's anger and other negative traits remained unchanged, and he could not gain self-control. Troubled by this, the scholar went to a wise person and shared his distress. The wise person went to the palace and through an example explained the importance of self-liberation. Realizing this, the scholar felt ashamed and began working on freeing himself from these attachments.

    Show more Show less
    5 mins
  • नक्षत्रेषु दृष्टिः
    Feb 13 2025

    षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां च गतेः अध्ययनम् आरब्धवान् । कालान्तरे सः 'श्रेष्ठः खगोलविज्ञानी' जातः । तस्य नाम गेलिलियो इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In 16th-century Italy, a young boy asked his grandmother to show him his mother, who had passed away. One day, the grandmother took him outside and said, "Your mother is now among the countless stars in the sky. You will understand this as you grow." The boy became interested in stars, and as he grew, he built a telescope to study the stars and planets. Eventually, he became known as the famous astronomer, Galileo.

    Show more Show less
    5 mins
  • दानम्
    Feb 12 2025

    कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागः । कृतस्य दानस्य विषये पृच्छन् अस्ति इत्यतः दानफलं न प्राप्स्यति' । गुरोः वचोभिः स्वदोषं विज्ञाय राजा गुरुं क्षमां प्रार्थयत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, the king gave silk clothes as a present to his Guru. The Guru, seeing a beggar in need, gave the clothes to him. Later, the king gave a gold bangle to the Guru, but the Guru gave it to one of the king’s royal servants who was facing difficulties for his daughter’s wedding. When the king learned of this, he asked the Guru why he had acted this way. The Guru replied, ‘To give is to completely give up ownership of what is given. If you ask about a donation, you won't receive its full benefit’. Understanding his mistake, the king apologized to the teacher.

    Show more Show less
    4 mins
  • महामेधावी
    Feb 11 2025

    जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्' बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योजनं कृतम् । एतस्मात् प्राप्तानां पञ्चाशत् युगलानां सङ्कलनं १०१ X ५० = ५०५० । एतत् सर्वं मया मनसि एव कृतम्' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    The German scientist Carl Friedrich Gauss, as a child, once answered a question from his teacher in just two minutes. The question was - ‘Write the numbers from one to a hundred and find their sum’. When asked how he found the answer, Gauss said, ‘First, I paired the first and last numbers (1+100), then the second and second last (2+99), and so on. This gave me 50 pairs, each summing to 101. So, 50 × 101 = 5050. I did all this mentally’.

    Show more Show less
    5 mins