यादृशं मनः तादृशः कायः Podcast Por  arte de portada

यादृशं मनः तादृशः कायः

यादृशं मनः तादृशः कायः

Escúchala gratis

Ver detalles del espectáculo

Acerca de esta escucha

कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जलोदररोगः शान्तः भवति । मनसि यादृशः विचारः क्रियते तादृशः एव प्रभावः शरीरे अपि भवति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A Jain poet began composing an epic poem. While describing the ocean in one section, his constant thoughts about it led to water-related illness. A physician, upon learning this, advised him to complete the ocean description and shift focus to the desert. Trusting the physician’s advice, the poet complied and his ailment subsided. The story highlights how thoughts in the mind can directly influence the body.

Todavía no hay opiniones