• भवेत् को मुक्तिदायकः ?

  • Feb 14 2025
  • Length: 5 mins
  • Podcast

भवेत् को मुक्तिदायकः ?

  • Summary

  • बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् । सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयोगेण प्रतिपादयति । लज्जितः खिन्नः सः पण्डितः आत्मानं बन्धमुक्तं कर्तुं साधनां प्रारभत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    For many years, a scholar would narrate teachings to the king for an entire hour each day. However, the king's anger and other negative traits remained unchanged, and he could not gain self-control. Troubled by this, the scholar went to a wise person and shared his distress. The wise person went to the palace and through an example explained the importance of self-liberation. Realizing this, the scholar felt ashamed and began working on freeing himself from these attachments.

    Show more Show less

What listeners say about भवेत् को मुक्तिदायकः ?

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.