• अनुल्लङ्घयाः न्यायनियमाः

  • Feb 16 2025
  • Length: 4 mins
  • Podcast

अनुल्लङ्घयाः न्यायनियमाः

  • Summary

  • कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते' इति अवदत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, a young prince ordered the judge to release his companion from imprisonment. After several arguments in the court, the prince was punished by the court with a one-day imprisonment for showing disrespect, disrupting the proceedings, and displaying arrogance. The king then said, 'In a kingdom where fearless and impartial judges exist, the people live in happiness. No one can violate the laws of justice'.

    Show more Show less

What listeners say about अनुल्लङ्घयाः न्यायनियमाः

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.